Declension table of ?tenuṣī

Deva

FeminineSingularDualPlural
Nominativetenuṣī tenuṣyau tenuṣyaḥ
Vocativetenuṣi tenuṣyau tenuṣyaḥ
Accusativetenuṣīm tenuṣyau tenuṣīḥ
Instrumentaltenuṣyā tenuṣībhyām tenuṣībhiḥ
Dativetenuṣyai tenuṣībhyām tenuṣībhyaḥ
Ablativetenuṣyāḥ tenuṣībhyām tenuṣībhyaḥ
Genitivetenuṣyāḥ tenuṣyoḥ tenuṣīṇām
Locativetenuṣyām tenuṣyoḥ tenuṣīṣu

Compound tenuṣi - tenuṣī -

Adverb -tenuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria