Declension table of ?tenivas

Deva

NeuterSingularDualPlural
Nominativetenivat tenuṣī tenivāṃsi
Vocativetenivat tenuṣī tenivāṃsi
Accusativetenivat tenuṣī tenivāṃsi
Instrumentaltenuṣā tenivadbhyām tenivadbhiḥ
Dativetenuṣe tenivadbhyām tenivadbhyaḥ
Ablativetenuṣaḥ tenivadbhyām tenivadbhyaḥ
Genitivetenuṣaḥ tenuṣoḥ tenuṣām
Locativetenuṣi tenuṣoḥ tenivatsu

Compound tenivat -

Adverb -tenivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria