Declension table of ?tenāna

Deva

NeuterSingularDualPlural
Nominativetenānam tenāne tenānāni
Vocativetenāna tenāne tenānāni
Accusativetenānam tenāne tenānāni
Instrumentaltenānena tenānābhyām tenānaiḥ
Dativetenānāya tenānābhyām tenānebhyaḥ
Ablativetenānāt tenānābhyām tenānebhyaḥ
Genitivetenānasya tenānayoḥ tenānānām
Locativetenāne tenānayoḥ tenāneṣu

Compound tenāna -

Adverb -tenānam -tenānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria