Declension table of ?tenāna

Deva

MasculineSingularDualPlural
Nominativetenānaḥ tenānau tenānāḥ
Vocativetenāna tenānau tenānāḥ
Accusativetenānam tenānau tenānān
Instrumentaltenānena tenānābhyām tenānaiḥ tenānebhiḥ
Dativetenānāya tenānābhyām tenānebhyaḥ
Ablativetenānāt tenānābhyām tenānebhyaḥ
Genitivetenānasya tenānayoḥ tenānānām
Locativetenāne tenānayoḥ tenāneṣu

Compound tenāna -

Adverb -tenānam -tenānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria