Declension table of ?temiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetemiṣyamāṇā temiṣyamāṇe temiṣyamāṇāḥ
Vocativetemiṣyamāṇe temiṣyamāṇe temiṣyamāṇāḥ
Accusativetemiṣyamāṇām temiṣyamāṇe temiṣyamāṇāḥ
Instrumentaltemiṣyamāṇayā temiṣyamāṇābhyām temiṣyamāṇābhiḥ
Dativetemiṣyamāṇāyai temiṣyamāṇābhyām temiṣyamāṇābhyaḥ
Ablativetemiṣyamāṇāyāḥ temiṣyamāṇābhyām temiṣyamāṇābhyaḥ
Genitivetemiṣyamāṇāyāḥ temiṣyamāṇayoḥ temiṣyamāṇānām
Locativetemiṣyamāṇāyām temiṣyamāṇayoḥ temiṣyamāṇāsu

Adverb -temiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria