Declension table of telitavya

Deva

MasculineSingularDualPlural
Nominativetelitavyaḥ telitavyau telitavyāḥ
Vocativetelitavya telitavyau telitavyāḥ
Accusativetelitavyam telitavyau telitavyān
Instrumentaltelitavyena telitavyābhyām telitavyaiḥ
Dativetelitavyāya telitavyābhyām telitavyebhyaḥ
Ablativetelitavyāt telitavyābhyām telitavyebhyaḥ
Genitivetelitavyasya telitavyayoḥ telitavyānām
Locativetelitavye telitavyayoḥ telitavyeṣu

Compound telitavya -

Adverb -telitavyam -telitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria