Declension table of ?telitavat

Deva

MasculineSingularDualPlural
Nominativetelitavān telitavantau telitavantaḥ
Vocativetelitavan telitavantau telitavantaḥ
Accusativetelitavantam telitavantau telitavataḥ
Instrumentaltelitavatā telitavadbhyām telitavadbhiḥ
Dativetelitavate telitavadbhyām telitavadbhyaḥ
Ablativetelitavataḥ telitavadbhyām telitavadbhyaḥ
Genitivetelitavataḥ telitavatoḥ telitavatām
Locativetelitavati telitavatoḥ telitavatsu

Compound telitavat -

Adverb -telitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria