Declension table of ?telita

Deva

NeuterSingularDualPlural
Nominativetelitam telite telitāni
Vocativetelita telite telitāni
Accusativetelitam telite telitāni
Instrumentaltelitena telitābhyām telitaiḥ
Dativetelitāya telitābhyām telitebhyaḥ
Ablativetelitāt telitābhyām telitebhyaḥ
Genitivetelitasya telitayoḥ telitānām
Locativetelite telitayoḥ teliteṣu

Compound telita -

Adverb -telitam -telitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria