Declension table of ?teliṣyantī

Deva

FeminineSingularDualPlural
Nominativeteliṣyantī teliṣyantyau teliṣyantyaḥ
Vocativeteliṣyanti teliṣyantyau teliṣyantyaḥ
Accusativeteliṣyantīm teliṣyantyau teliṣyantīḥ
Instrumentalteliṣyantyā teliṣyantībhyām teliṣyantībhiḥ
Dativeteliṣyantyai teliṣyantībhyām teliṣyantībhyaḥ
Ablativeteliṣyantyāḥ teliṣyantībhyām teliṣyantībhyaḥ
Genitiveteliṣyantyāḥ teliṣyantyoḥ teliṣyantīnām
Locativeteliṣyantyām teliṣyantyoḥ teliṣyantīṣu

Compound teliṣyanti - teliṣyantī -

Adverb -teliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria