Declension table of ?teliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeteliṣyamāṇaḥ teliṣyamāṇau teliṣyamāṇāḥ
Vocativeteliṣyamāṇa teliṣyamāṇau teliṣyamāṇāḥ
Accusativeteliṣyamāṇam teliṣyamāṇau teliṣyamāṇān
Instrumentalteliṣyamāṇena teliṣyamāṇābhyām teliṣyamāṇaiḥ teliṣyamāṇebhiḥ
Dativeteliṣyamāṇāya teliṣyamāṇābhyām teliṣyamāṇebhyaḥ
Ablativeteliṣyamāṇāt teliṣyamāṇābhyām teliṣyamāṇebhyaḥ
Genitiveteliṣyamāṇasya teliṣyamāṇayoḥ teliṣyamāṇānām
Locativeteliṣyamāṇe teliṣyamāṇayoḥ teliṣyamāṇeṣu

Compound teliṣyamāṇa -

Adverb -teliṣyamāṇam -teliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria