Declension table of ?telayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetelayiṣyamāṇā telayiṣyamāṇe telayiṣyamāṇāḥ
Vocativetelayiṣyamāṇe telayiṣyamāṇe telayiṣyamāṇāḥ
Accusativetelayiṣyamāṇām telayiṣyamāṇe telayiṣyamāṇāḥ
Instrumentaltelayiṣyamāṇayā telayiṣyamāṇābhyām telayiṣyamāṇābhiḥ
Dativetelayiṣyamāṇāyai telayiṣyamāṇābhyām telayiṣyamāṇābhyaḥ
Ablativetelayiṣyamāṇāyāḥ telayiṣyamāṇābhyām telayiṣyamāṇābhyaḥ
Genitivetelayiṣyamāṇāyāḥ telayiṣyamāṇayoḥ telayiṣyamāṇānām
Locativetelayiṣyamāṇāyām telayiṣyamāṇayoḥ telayiṣyamāṇāsu

Adverb -telayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria