Declension table of ?telamāna

Deva

MasculineSingularDualPlural
Nominativetelamānaḥ telamānau telamānāḥ
Vocativetelamāna telamānau telamānāḥ
Accusativetelamānam telamānau telamānān
Instrumentaltelamānena telamānābhyām telamānaiḥ telamānebhiḥ
Dativetelamānāya telamānābhyām telamānebhyaḥ
Ablativetelamānāt telamānābhyām telamānebhyaḥ
Genitivetelamānasya telamānayoḥ telamānānām
Locativetelamāne telamānayoḥ telamāneṣu

Compound telamāna -

Adverb -telamānam -telamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria