Declension table of ?tekiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetekiṣyamāṇam tekiṣyamāṇe tekiṣyamāṇāni
Vocativetekiṣyamāṇa tekiṣyamāṇe tekiṣyamāṇāni
Accusativetekiṣyamāṇam tekiṣyamāṇe tekiṣyamāṇāni
Instrumentaltekiṣyamāṇena tekiṣyamāṇābhyām tekiṣyamāṇaiḥ
Dativetekiṣyamāṇāya tekiṣyamāṇābhyām tekiṣyamāṇebhyaḥ
Ablativetekiṣyamāṇāt tekiṣyamāṇābhyām tekiṣyamāṇebhyaḥ
Genitivetekiṣyamāṇasya tekiṣyamāṇayoḥ tekiṣyamāṇānām
Locativetekiṣyamāṇe tekiṣyamāṇayoḥ tekiṣyamāṇeṣu

Compound tekiṣyamāṇa -

Adverb -tekiṣyamāṇam -tekiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria