Declension table of ?tekiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetekiṣyamāṇaḥ tekiṣyamāṇau tekiṣyamāṇāḥ
Vocativetekiṣyamāṇa tekiṣyamāṇau tekiṣyamāṇāḥ
Accusativetekiṣyamāṇam tekiṣyamāṇau tekiṣyamāṇān
Instrumentaltekiṣyamāṇena tekiṣyamāṇābhyām tekiṣyamāṇaiḥ tekiṣyamāṇebhiḥ
Dativetekiṣyamāṇāya tekiṣyamāṇābhyām tekiṣyamāṇebhyaḥ
Ablativetekiṣyamāṇāt tekiṣyamāṇābhyām tekiṣyamāṇebhyaḥ
Genitivetekiṣyamāṇasya tekiṣyamāṇayoḥ tekiṣyamāṇānām
Locativetekiṣyamāṇe tekiṣyamāṇayoḥ tekiṣyamāṇeṣu

Compound tekiṣyamāṇa -

Adverb -tekiṣyamāṇam -tekiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria