Declension table of tejoviśeṣa

Deva

MasculineSingularDualPlural
Nominativetejoviśeṣaḥ tejoviśeṣau tejoviśeṣāḥ
Vocativetejoviśeṣa tejoviśeṣau tejoviśeṣāḥ
Accusativetejoviśeṣam tejoviśeṣau tejoviśeṣān
Instrumentaltejoviśeṣeṇa tejoviśeṣābhyām tejoviśeṣaiḥ tejoviśeṣebhiḥ
Dativetejoviśeṣāya tejoviśeṣābhyām tejoviśeṣebhyaḥ
Ablativetejoviśeṣāt tejoviśeṣābhyām tejoviśeṣebhyaḥ
Genitivetejoviśeṣasya tejoviśeṣayoḥ tejoviśeṣāṇām
Locativetejoviśeṣe tejoviśeṣayoḥ tejoviśeṣeṣu

Compound tejoviśeṣa -

Adverb -tejoviśeṣam -tejoviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria