सुबन्तावली ?तेजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातेजयिष्यन्ती तेजयिष्यन्त्यौ तेजयिष्यन्त्यः
सम्बोधनम्तेजयिष्यन्ति तेजयिष्यन्त्यौ तेजयिष्यन्त्यः
द्वितीयातेजयिष्यन्तीम् तेजयिष्यन्त्यौ तेजयिष्यन्तीः
तृतीयातेजयिष्यन्त्या तेजयिष्यन्तीभ्याम् तेजयिष्यन्तीभिः
चतुर्थीतेजयिष्यन्त्यै तेजयिष्यन्तीभ्याम् तेजयिष्यन्तीभ्यः
पञ्चमीतेजयिष्यन्त्याः तेजयिष्यन्तीभ्याम् तेजयिष्यन्तीभ्यः
षष्ठीतेजयिष्यन्त्याः तेजयिष्यन्त्योः तेजयिष्यन्तीनाम्
सप्तमीतेजयिष्यन्त्याम् तेजयिष्यन्त्योः तेजयिष्यन्तीषु

समास तेजयिष्यन्ति तेजयिष्यन्ती

अव्यय ॰तेजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria