Declension table of tejasvat

Deva

MasculineSingularDualPlural
Nominativetejasvān tejasvantau tejasvantaḥ
Vocativetejasvan tejasvantau tejasvantaḥ
Accusativetejasvantam tejasvantau tejasvataḥ
Instrumentaltejasvatā tejasvadbhyām tejasvadbhiḥ
Dativetejasvate tejasvadbhyām tejasvadbhyaḥ
Ablativetejasvataḥ tejasvadbhyām tejasvadbhyaḥ
Genitivetejasvataḥ tejasvatoḥ tejasvatām
Locativetejasvati tejasvatoḥ tejasvatsu

Compound tejasvat -

Adverb -tejasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria