Declension table of tegiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tegiṣyamāṇaḥ | tegiṣyamāṇau | tegiṣyamāṇāḥ |
Vocative | tegiṣyamāṇa | tegiṣyamāṇau | tegiṣyamāṇāḥ |
Accusative | tegiṣyamāṇam | tegiṣyamāṇau | tegiṣyamāṇān |
Instrumental | tegiṣyamāṇena | tegiṣyamāṇābhyām | tegiṣyamāṇaiḥ |
Dative | tegiṣyamāṇāya | tegiṣyamāṇābhyām | tegiṣyamāṇebhyaḥ |
Ablative | tegiṣyamāṇāt | tegiṣyamāṇābhyām | tegiṣyamāṇebhyaḥ |
Genitive | tegiṣyamāṇasya | tegiṣyamāṇayoḥ | tegiṣyamāṇānām |
Locative | tegiṣyamāṇe | tegiṣyamāṇayoḥ | tegiṣyamāṇeṣu |