Declension table of ?tegiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetegiṣyamāṇaḥ tegiṣyamāṇau tegiṣyamāṇāḥ
Vocativetegiṣyamāṇa tegiṣyamāṇau tegiṣyamāṇāḥ
Accusativetegiṣyamāṇam tegiṣyamāṇau tegiṣyamāṇān
Instrumentaltegiṣyamāṇena tegiṣyamāṇābhyām tegiṣyamāṇaiḥ tegiṣyamāṇebhiḥ
Dativetegiṣyamāṇāya tegiṣyamāṇābhyām tegiṣyamāṇebhyaḥ
Ablativetegiṣyamāṇāt tegiṣyamāṇābhyām tegiṣyamāṇebhyaḥ
Genitivetegiṣyamāṇasya tegiṣyamāṇayoḥ tegiṣyamāṇānām
Locativetegiṣyamāṇe tegiṣyamāṇayoḥ tegiṣyamāṇeṣu

Compound tegiṣyamāṇa -

Adverb -tegiṣyamāṇam -tegiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria