Declension table of ?teghya

Deva

NeuterSingularDualPlural
Nominativeteghyam teghye teghyāni
Vocativeteghya teghye teghyāni
Accusativeteghyam teghye teghyāni
Instrumentalteghyena teghyābhyām teghyaiḥ
Dativeteghyāya teghyābhyām teghyebhyaḥ
Ablativeteghyāt teghyābhyām teghyebhyaḥ
Genitiveteghyasya teghyayoḥ teghyānām
Locativeteghye teghyayoḥ teghyeṣu

Compound teghya -

Adverb -teghyam -teghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria