Declension table of ?teghitavya

Deva

MasculineSingularDualPlural
Nominativeteghitavyaḥ teghitavyau teghitavyāḥ
Vocativeteghitavya teghitavyau teghitavyāḥ
Accusativeteghitavyam teghitavyau teghitavyān
Instrumentalteghitavyena teghitavyābhyām teghitavyaiḥ teghitavyebhiḥ
Dativeteghitavyāya teghitavyābhyām teghitavyebhyaḥ
Ablativeteghitavyāt teghitavyābhyām teghitavyebhyaḥ
Genitiveteghitavyasya teghitavyayoḥ teghitavyānām
Locativeteghitavye teghitavyayoḥ teghitavyeṣu

Compound teghitavya -

Adverb -teghitavyam -teghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria