Declension table of ?teghiṣyantī

Deva

FeminineSingularDualPlural
Nominativeteghiṣyantī teghiṣyantyau teghiṣyantyaḥ
Vocativeteghiṣyanti teghiṣyantyau teghiṣyantyaḥ
Accusativeteghiṣyantīm teghiṣyantyau teghiṣyantīḥ
Instrumentalteghiṣyantyā teghiṣyantībhyām teghiṣyantībhiḥ
Dativeteghiṣyantyai teghiṣyantībhyām teghiṣyantībhyaḥ
Ablativeteghiṣyantyāḥ teghiṣyantībhyām teghiṣyantībhyaḥ
Genitiveteghiṣyantyāḥ teghiṣyantyoḥ teghiṣyantīnām
Locativeteghiṣyantyām teghiṣyantyoḥ teghiṣyantīṣu

Compound teghiṣyanti - teghiṣyantī -

Adverb -teghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria