Declension table of ?teghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeteghiṣyamāṇā teghiṣyamāṇe teghiṣyamāṇāḥ
Vocativeteghiṣyamāṇe teghiṣyamāṇe teghiṣyamāṇāḥ
Accusativeteghiṣyamāṇām teghiṣyamāṇe teghiṣyamāṇāḥ
Instrumentalteghiṣyamāṇayā teghiṣyamāṇābhyām teghiṣyamāṇābhiḥ
Dativeteghiṣyamāṇāyai teghiṣyamāṇābhyām teghiṣyamāṇābhyaḥ
Ablativeteghiṣyamāṇāyāḥ teghiṣyamāṇābhyām teghiṣyamāṇābhyaḥ
Genitiveteghiṣyamāṇāyāḥ teghiṣyamāṇayoḥ teghiṣyamāṇānām
Locativeteghiṣyamāṇāyām teghiṣyamāṇayoḥ teghiṣyamāṇāsu

Adverb -teghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria