Declension table of ?teghiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeteghiṣyamāṇam teghiṣyamāṇe teghiṣyamāṇāni
Vocativeteghiṣyamāṇa teghiṣyamāṇe teghiṣyamāṇāni
Accusativeteghiṣyamāṇam teghiṣyamāṇe teghiṣyamāṇāni
Instrumentalteghiṣyamāṇena teghiṣyamāṇābhyām teghiṣyamāṇaiḥ
Dativeteghiṣyamāṇāya teghiṣyamāṇābhyām teghiṣyamāṇebhyaḥ
Ablativeteghiṣyamāṇāt teghiṣyamāṇābhyām teghiṣyamāṇebhyaḥ
Genitiveteghiṣyamāṇasya teghiṣyamāṇayoḥ teghiṣyamāṇānām
Locativeteghiṣyamāṇe teghiṣyamāṇayoḥ teghiṣyamāṇeṣu

Compound teghiṣyamāṇa -

Adverb -teghiṣyamāṇam -teghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria