Declension table of ?taytavatī

Deva

FeminineSingularDualPlural
Nominativetaytavatī taytavatyau taytavatyaḥ
Vocativetaytavati taytavatyau taytavatyaḥ
Accusativetaytavatīm taytavatyau taytavatīḥ
Instrumentaltaytavatyā taytavatībhyām taytavatībhiḥ
Dativetaytavatyai taytavatībhyām taytavatībhyaḥ
Ablativetaytavatyāḥ taytavatībhyām taytavatībhyaḥ
Genitivetaytavatyāḥ taytavatyoḥ taytavatīnām
Locativetaytavatyām taytavatyoḥ taytavatīṣu

Compound taytavati - taytavatī -

Adverb -taytavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria