Declension table of ?taytavat

Deva

MasculineSingularDualPlural
Nominativetaytavān taytavantau taytavantaḥ
Vocativetaytavan taytavantau taytavantaḥ
Accusativetaytavantam taytavantau taytavataḥ
Instrumentaltaytavatā taytavadbhyām taytavadbhiḥ
Dativetaytavate taytavadbhyām taytavadbhyaḥ
Ablativetaytavataḥ taytavadbhyām taytavadbhyaḥ
Genitivetaytavataḥ taytavatoḥ taytavatām
Locativetaytavati taytavatoḥ taytavatsu

Compound taytavat -

Adverb -taytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria