Declension table of ?tayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetayiṣyamāṇā tayiṣyamāṇe tayiṣyamāṇāḥ
Vocativetayiṣyamāṇe tayiṣyamāṇe tayiṣyamāṇāḥ
Accusativetayiṣyamāṇām tayiṣyamāṇe tayiṣyamāṇāḥ
Instrumentaltayiṣyamāṇayā tayiṣyamāṇābhyām tayiṣyamāṇābhiḥ
Dativetayiṣyamāṇāyai tayiṣyamāṇābhyām tayiṣyamāṇābhyaḥ
Ablativetayiṣyamāṇāyāḥ tayiṣyamāṇābhyām tayiṣyamāṇābhyaḥ
Genitivetayiṣyamāṇāyāḥ tayiṣyamāṇayoḥ tayiṣyamāṇānām
Locativetayiṣyamāṇāyām tayiṣyamāṇayoḥ tayiṣyamāṇāsu

Adverb -tayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria