Declension table of ?tayat

Deva

MasculineSingularDualPlural
Nominativetayan tayantau tayantaḥ
Vocativetayan tayantau tayantaḥ
Accusativetayantam tayantau tayataḥ
Instrumentaltayatā tayadbhyām tayadbhiḥ
Dativetayate tayadbhyām tayadbhyaḥ
Ablativetayataḥ tayadbhyām tayadbhyaḥ
Genitivetayataḥ tayatoḥ tayatām
Locativetayati tayatoḥ tayatsu

Compound tayat -

Adverb -tayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria