सुबन्तावली ?तवस्वता

Roma

स्त्रीएकद्विबहु
प्रथमातवस्वता तवस्वते तवस्वताः
सम्बोधनम्तवस्वते तवस्वते तवस्वताः
द्वितीयातवस्वताम् तवस्वते तवस्वताः
तृतीयातवस्वतया तवस्वताभ्याम् तवस्वताभिः
चतुर्थीतवस्वतायै तवस्वताभ्याम् तवस्वताभ्यः
पञ्चमीतवस्वतायाः तवस्वताभ्याम् तवस्वताभ्यः
षष्ठीतवस्वतायाः तवस्वतयोः तवस्वतानाम्
सप्तमीतवस्वतायाम् तवस्वतयोः तवस्वतासु

अव्यय ॰तवस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria