Declension table of ?tavanīya

Deva

MasculineSingularDualPlural
Nominativetavanīyaḥ tavanīyau tavanīyāḥ
Vocativetavanīya tavanīyau tavanīyāḥ
Accusativetavanīyam tavanīyau tavanīyān
Instrumentaltavanīyena tavanīyābhyām tavanīyaiḥ tavanīyebhiḥ
Dativetavanīyāya tavanīyābhyām tavanīyebhyaḥ
Ablativetavanīyāt tavanīyābhyām tavanīyebhyaḥ
Genitivetavanīyasya tavanīyayoḥ tavanīyānām
Locativetavanīye tavanīyayoḥ tavanīyeṣu

Compound tavanīya -

Adverb -tavanīyam -tavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria