Declension table of taukṣika

Deva

MasculineSingularDualPlural
Nominativetaukṣikaḥ taukṣikau taukṣikāḥ
Vocativetaukṣika taukṣikau taukṣikāḥ
Accusativetaukṣikam taukṣikau taukṣikān
Instrumentaltaukṣikeṇa taukṣikābhyām taukṣikaiḥ taukṣikebhiḥ
Dativetaukṣikāya taukṣikābhyām taukṣikebhyaḥ
Ablativetaukṣikāt taukṣikābhyām taukṣikebhyaḥ
Genitivetaukṣikasya taukṣikayoḥ taukṣikāṇām
Locativetaukṣike taukṣikayoḥ taukṣikeṣu

Compound taukṣika -

Adverb -taukṣikam -taukṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria