Declension table of ?tatvakṣuṣī

Deva

FeminineSingularDualPlural
Nominativetatvakṣuṣī tatvakṣuṣyau tatvakṣuṣyaḥ
Vocativetatvakṣuṣi tatvakṣuṣyau tatvakṣuṣyaḥ
Accusativetatvakṣuṣīm tatvakṣuṣyau tatvakṣuṣīḥ
Instrumentaltatvakṣuṣyā tatvakṣuṣībhyām tatvakṣuṣībhiḥ
Dativetatvakṣuṣyai tatvakṣuṣībhyām tatvakṣuṣībhyaḥ
Ablativetatvakṣuṣyāḥ tatvakṣuṣībhyām tatvakṣuṣībhyaḥ
Genitivetatvakṣuṣyāḥ tatvakṣuṣyoḥ tatvakṣuṣīṇām
Locativetatvakṣuṣyām tatvakṣuṣyoḥ tatvakṣuṣīṣu

Compound tatvakṣuṣi - tatvakṣuṣī -

Adverb -tatvakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria