Declension table of ?tattvavādinī

Deva

FeminineSingularDualPlural
Nominativetattvavādinī tattvavādinyau tattvavādinyaḥ
Vocativetattvavādini tattvavādinyau tattvavādinyaḥ
Accusativetattvavādinīm tattvavādinyau tattvavādinīḥ
Instrumentaltattvavādinyā tattvavādinībhyām tattvavādinībhiḥ
Dativetattvavādinyai tattvavādinībhyām tattvavādinībhyaḥ
Ablativetattvavādinyāḥ tattvavādinībhyām tattvavādinībhyaḥ
Genitivetattvavādinyāḥ tattvavādinyoḥ tattvavādinīnām
Locativetattvavādinyām tattvavādinyoḥ tattvavādinīṣu

Compound tattvavādini - tattvavādinī -

Adverb -tattvavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria