Declension table of tattvasaṅgrahapañjikā

Deva

FeminineSingularDualPlural
Nominativetattvasaṅgrahapañjikā tattvasaṅgrahapañjike tattvasaṅgrahapañjikāḥ
Vocativetattvasaṅgrahapañjike tattvasaṅgrahapañjike tattvasaṅgrahapañjikāḥ
Accusativetattvasaṅgrahapañjikām tattvasaṅgrahapañjike tattvasaṅgrahapañjikāḥ
Instrumentaltattvasaṅgrahapañjikayā tattvasaṅgrahapañjikābhyām tattvasaṅgrahapañjikābhiḥ
Dativetattvasaṅgrahapañjikāyai tattvasaṅgrahapañjikābhyām tattvasaṅgrahapañjikābhyaḥ
Ablativetattvasaṅgrahapañjikāyāḥ tattvasaṅgrahapañjikābhyām tattvasaṅgrahapañjikābhyaḥ
Genitivetattvasaṅgrahapañjikāyāḥ tattvasaṅgrahapañjikayoḥ tattvasaṅgrahapañjikānām
Locativetattvasaṅgrahapañjikāyām tattvasaṅgrahapañjikayoḥ tattvasaṅgrahapañjikāsu

Adverb -tattvasaṅgrahapañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria