Declension table of tattvaratnāvalī

Deva

FeminineSingularDualPlural
Nominativetattvaratnāvalī tattvaratnāvalyau tattvaratnāvalyaḥ
Vocativetattvaratnāvali tattvaratnāvalyau tattvaratnāvalyaḥ
Accusativetattvaratnāvalīm tattvaratnāvalyau tattvaratnāvalīḥ
Instrumentaltattvaratnāvalyā tattvaratnāvalībhyām tattvaratnāvalībhiḥ
Dativetattvaratnāvalyai tattvaratnāvalībhyām tattvaratnāvalībhyaḥ
Ablativetattvaratnāvalyāḥ tattvaratnāvalībhyām tattvaratnāvalībhyaḥ
Genitivetattvaratnāvalyāḥ tattvaratnāvalyoḥ tattvaratnāvalīnām
Locativetattvaratnāvalyām tattvaratnāvalyoḥ tattvaratnāvalīṣu

Compound tattvaratnāvali - tattvaratnāvalī -

Adverb -tattvaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria