सुबन्तावली ?तत्त्वापह्नवरूपक

Roma

नपुंसकम्एकद्विबहु
प्रथमातत्त्वापह्नवरूपकम् तत्त्वापह्नवरूपके तत्त्वापह्नवरूपकाणि
सम्बोधनम्तत्त्वापह्नवरूपक तत्त्वापह्नवरूपके तत्त्वापह्नवरूपकाणि
द्वितीयातत्त्वापह्नवरूपकम् तत्त्वापह्नवरूपके तत्त्वापह्नवरूपकाणि
तृतीयातत्त्वापह्नवरूपकेण तत्त्वापह्नवरूपकाभ्याम् तत्त्वापह्नवरूपकैः
चतुर्थीतत्त्वापह्नवरूपकाय तत्त्वापह्नवरूपकाभ्याम् तत्त्वापह्नवरूपकेभ्यः
पञ्चमीतत्त्वापह्नवरूपकात् तत्त्वापह्नवरूपकाभ्याम् तत्त्वापह्नवरूपकेभ्यः
षष्ठीतत्त्वापह्नवरूपकस्य तत्त्वापह्नवरूपकयोः तत्त्वापह्नवरूपकाणाम्
सप्तमीतत्त्वापह्नवरूपके तत्त्वापह्नवरूपकयोः तत्त्वापह्नवरूपकेषु

समास तत्त्वापह्नवरूपक

अव्यय ॰तत्त्वापह्नवरूपकम् ॰तत्त्वापह्नवरूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria