Declension table of ?tattvābhiniveśinī

Deva

FeminineSingularDualPlural
Nominativetattvābhiniveśinī tattvābhiniveśinyau tattvābhiniveśinyaḥ
Vocativetattvābhiniveśini tattvābhiniveśinyau tattvābhiniveśinyaḥ
Accusativetattvābhiniveśinīm tattvābhiniveśinyau tattvābhiniveśinīḥ
Instrumentaltattvābhiniveśinyā tattvābhiniveśinībhyām tattvābhiniveśinībhiḥ
Dativetattvābhiniveśinyai tattvābhiniveśinībhyām tattvābhiniveśinībhyaḥ
Ablativetattvābhiniveśinyāḥ tattvābhiniveśinībhyām tattvābhiniveśinībhyaḥ
Genitivetattvābhiniveśinyāḥ tattvābhiniveśinyoḥ tattvābhiniveśinīnām
Locativetattvābhiniveśinyām tattvābhiniveśinyoḥ tattvābhiniveśinīṣu

Compound tattvābhiniveśini - tattvābhiniveśinī -

Adverb -tattvābhiniveśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria