सुबन्तावली ?तत्साधुकारिणी

Roma

स्त्रीएकद्विबहु
प्रथमातत्साधुकारिणी तत्साधुकारिण्यौ तत्साधुकारिण्यः
सम्बोधनम्तत्साधुकारिणि तत्साधुकारिण्यौ तत्साधुकारिण्यः
द्वितीयातत्साधुकारिणीम् तत्साधुकारिण्यौ तत्साधुकारिणीः
तृतीयातत्साधुकारिण्या तत्साधुकारिणीभ्याम् तत्साधुकारिणीभिः
चतुर्थीतत्साधुकारिण्यै तत्साधुकारिणीभ्याम् तत्साधुकारिणीभ्यः
पञ्चमीतत्साधुकारिण्याः तत्साधुकारिणीभ्याम् तत्साधुकारिणीभ्यः
षष्ठीतत्साधुकारिण्याः तत्साधुकारिण्योः तत्साधुकारिणीनाम्
सप्तमीतत्साधुकारिण्याम् तत्साधुकारिण्योः तत्साधुकारिणीषु

समास तत्साधुकारिणि तत्साधुकारिणी

अव्यय ॰तत्साधुकारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria