Declension table of ?tatraukuṣī

Deva

FeminineSingularDualPlural
Nominativetatraukuṣī tatraukuṣyau tatraukuṣyaḥ
Vocativetatraukuṣi tatraukuṣyau tatraukuṣyaḥ
Accusativetatraukuṣīm tatraukuṣyau tatraukuṣīḥ
Instrumentaltatraukuṣyā tatraukuṣībhyām tatraukuṣībhiḥ
Dativetatraukuṣyai tatraukuṣībhyām tatraukuṣībhyaḥ
Ablativetatraukuṣyāḥ tatraukuṣībhyām tatraukuṣībhyaḥ
Genitivetatraukuṣyāḥ tatraukuṣyoḥ tatraukuṣīṇām
Locativetatraukuṣyām tatraukuṣyoḥ tatraukuṣīṣu

Compound tatraukuṣi - tatraukuṣī -

Adverb -tatraukuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria