Declension table of ?tatraukāṇa

Deva

MasculineSingularDualPlural
Nominativetatraukāṇaḥ tatraukāṇau tatraukāṇāḥ
Vocativetatraukāṇa tatraukāṇau tatraukāṇāḥ
Accusativetatraukāṇam tatraukāṇau tatraukāṇān
Instrumentaltatraukāṇena tatraukāṇābhyām tatraukāṇaiḥ tatraukāṇebhiḥ
Dativetatraukāṇāya tatraukāṇābhyām tatraukāṇebhyaḥ
Ablativetatraukāṇāt tatraukāṇābhyām tatraukāṇebhyaḥ
Genitivetatraukāṇasya tatraukāṇayoḥ tatraukāṇānām
Locativetatraukāṇe tatraukāṇayoḥ tatraukāṇeṣu

Compound tatraukāṇa -

Adverb -tatraukāṇam -tatraukāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria