Declension table of ?tatrasuṣī

Deva

FeminineSingularDualPlural
Nominativetatrasuṣī tatrasuṣyau tatrasuṣyaḥ
Vocativetatrasuṣi tatrasuṣyau tatrasuṣyaḥ
Accusativetatrasuṣīm tatrasuṣyau tatrasuṣīḥ
Instrumentaltatrasuṣyā tatrasuṣībhyām tatrasuṣībhiḥ
Dativetatrasuṣyai tatrasuṣībhyām tatrasuṣībhyaḥ
Ablativetatrasuṣyāḥ tatrasuṣībhyām tatrasuṣībhyaḥ
Genitivetatrasuṣyāḥ tatrasuṣyoḥ tatrasuṣīṇām
Locativetatrasuṣyām tatrasuṣyoḥ tatrasuṣīṣu

Compound tatrasuṣi - tatrasuṣī -

Adverb -tatrasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria