Declension table of ?tatranduṣī

Deva

FeminineSingularDualPlural
Nominativetatranduṣī tatranduṣyau tatranduṣyaḥ
Vocativetatranduṣi tatranduṣyau tatranduṣyaḥ
Accusativetatranduṣīm tatranduṣyau tatranduṣīḥ
Instrumentaltatranduṣyā tatranduṣībhyām tatranduṣībhiḥ
Dativetatranduṣyai tatranduṣībhyām tatranduṣībhyaḥ
Ablativetatranduṣyāḥ tatranduṣībhyām tatranduṣībhyaḥ
Genitivetatranduṣyāḥ tatranduṣyoḥ tatranduṣīṇām
Locativetatranduṣyām tatranduṣyoḥ tatranduṣīṣu

Compound tatranduṣi - tatranduṣī -

Adverb -tatranduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria