Declension table of ?tatrandāna

Deva

NeuterSingularDualPlural
Nominativetatrandānam tatrandāne tatrandānāni
Vocativetatrandāna tatrandāne tatrandānāni
Accusativetatrandānam tatrandāne tatrandānāni
Instrumentaltatrandānena tatrandānābhyām tatrandānaiḥ
Dativetatrandānāya tatrandānābhyām tatrandānebhyaḥ
Ablativetatrandānāt tatrandānābhyām tatrandānebhyaḥ
Genitivetatrandānasya tatrandānayoḥ tatrandānānām
Locativetatrandāne tatrandānayoḥ tatrandāneṣu

Compound tatrandāna -

Adverb -tatrandānam -tatrandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria