Declension table of ?tathāvidhā

Deva

FeminineSingularDualPlural
Nominativetathāvidhā tathāvidhe tathāvidhāḥ
Vocativetathāvidhe tathāvidhe tathāvidhāḥ
Accusativetathāvidhām tathāvidhe tathāvidhāḥ
Instrumentaltathāvidhayā tathāvidhābhyām tathāvidhābhiḥ
Dativetathāvidhāyai tathāvidhābhyām tathāvidhābhyaḥ
Ablativetathāvidhāyāḥ tathāvidhābhyām tathāvidhābhyaḥ
Genitivetathāvidhāyāḥ tathāvidhayoḥ tathāvidhānām
Locativetathāvidhāyām tathāvidhayoḥ tathāvidhāsu

Adverb -tathāvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria