Declension table of ?tathāmukhī

Deva

FeminineSingularDualPlural
Nominativetathāmukhī tathāmukhyau tathāmukhyaḥ
Vocativetathāmukhi tathāmukhyau tathāmukhyaḥ
Accusativetathāmukhīm tathāmukhyau tathāmukhīḥ
Instrumentaltathāmukhyā tathāmukhībhyām tathāmukhībhiḥ
Dativetathāmukhyai tathāmukhībhyām tathāmukhībhyaḥ
Ablativetathāmukhyāḥ tathāmukhībhyām tathāmukhībhyaḥ
Genitivetathāmukhyāḥ tathāmukhyoḥ tathāmukhīnām
Locativetathāmukhyām tathāmukhyoḥ tathāmukhīṣu

Compound tathāmukhi - tathāmukhī -

Adverb -tathāmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria