Declension table of ?tathābhūtā

Deva

FeminineSingularDualPlural
Nominativetathābhūtā tathābhūte tathābhūtāḥ
Vocativetathābhūte tathābhūte tathābhūtāḥ
Accusativetathābhūtām tathābhūte tathābhūtāḥ
Instrumentaltathābhūtayā tathābhūtābhyām tathābhūtābhiḥ
Dativetathābhūtāyai tathābhūtābhyām tathābhūtābhyaḥ
Ablativetathābhūtāyāḥ tathābhūtābhyām tathābhūtābhyaḥ
Genitivetathābhūtāyāḥ tathābhūtayoḥ tathābhūtānām
Locativetathābhūtāyām tathābhūtayoḥ tathābhūtāsu

Adverb -tathābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria