Declension table of ?tathābhāvinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tathābhāvinī | tathābhāvinyau | tathābhāvinyaḥ |
Vocative | tathābhāvini | tathābhāvinyau | tathābhāvinyaḥ |
Accusative | tathābhāvinīm | tathābhāvinyau | tathābhāvinīḥ |
Instrumental | tathābhāvinyā | tathābhāvinībhyām | tathābhāvinībhiḥ |
Dative | tathābhāvinyai | tathābhāvinībhyām | tathābhāvinībhyaḥ |
Ablative | tathābhāvinyāḥ | tathābhāvinībhyām | tathābhāvinībhyaḥ |
Genitive | tathābhāvinyāḥ | tathābhāvinyoḥ | tathābhāvinīnām |
Locative | tathābhāvinyām | tathābhāvinyoḥ | tathābhāvinīṣu |