सुबन्तावली ?ततवती

Roma

स्त्रीएकद्विबहु
प्रथमाततवती ततवत्यौ ततवत्यः
सम्बोधनम्ततवति ततवत्यौ ततवत्यः
द्वितीयाततवतीम् ततवत्यौ ततवतीः
तृतीयाततवत्या ततवतीभ्याम् ततवतीभिः
चतुर्थीततवत्यै ततवतीभ्याम् ततवतीभ्यः
पञ्चमीततवत्याः ततवतीभ्याम् ततवतीभ्यः
षष्ठीततवत्याः ततवत्योः ततवतीनाम्
सप्तमीततवत्याम् ततवत्योः ततवतीषु

समास ततवति ततवती

अव्यय ॰ततवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria