Declension table of ?tatavatī

Deva

FeminineSingularDualPlural
Nominativetatavatī tatavatyau tatavatyaḥ
Vocativetatavati tatavatyau tatavatyaḥ
Accusativetatavatīm tatavatyau tatavatīḥ
Instrumentaltatavatyā tatavatībhyām tatavatībhiḥ
Dativetatavatyai tatavatībhyām tatavatībhyaḥ
Ablativetatavatyāḥ tatavatībhyām tatavatībhyaḥ
Genitivetatavatyāḥ tatavatyoḥ tatavatīnām
Locativetatavatyām tatavatyoḥ tatavatīṣu

Compound tatavati - tatavatī -

Adverb -tatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria