सुबन्तावली ?ततवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाततवत् ततवन्ती ततवती ततवन्ति
सम्बोधनम्ततवत् ततवन्ती ततवती ततवन्ति
द्वितीयाततवत् ततवन्ती ततवती ततवन्ति
तृतीयाततवता ततवद्भ्याम् ततवद्भिः
चतुर्थीततवते ततवद्भ्याम् ततवद्भ्यः
पञ्चमीततवतः ततवद्भ्याम् ततवद्भ्यः
षष्ठीततवतः ततवतोः ततवताम्
सप्तमीततवति ततवतोः ततवत्सु

अव्यय ॰ततवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria