सुबन्तावली ?ततस्त्य

Roma

पुमान्एकद्विबहु
प्रथमाततस्त्यः ततस्त्यौ ततस्त्याः
सम्बोधनम्ततस्त्य ततस्त्यौ ततस्त्याः
द्वितीयाततस्त्यम् ततस्त्यौ ततस्त्यान्
तृतीयाततस्त्येन ततस्त्याभ्याम् ततस्त्यैः ततस्त्येभिः
चतुर्थीततस्त्याय ततस्त्याभ्याम् ततस्त्येभ्यः
पञ्चमीततस्त्यात् ततस्त्याभ्याम् ततस्त्येभ्यः
षष्ठीततस्त्यस्य ततस्त्ययोः ततस्त्यानाम्
सप्तमीततस्त्ये ततस्त्ययोः ततस्त्येषु

समास ततस्त्य

अव्यय ॰ततस्त्यम् ॰ततस्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria